छोड़कर सामग्री पर जाएँ

वराह स्तोत्र

टैग्स:
इस ख़बर को शेयर करें:
चिदानन्दघनं शुद्धं विश्वमङ्गलकारकम् ।
मोक्षहेतुं हि तं विष्णुं वन्दे वाराहरूपिणम् ॥ १॥
नेति नेति श्रुतिर्ब्रूते यस्य रूपं विनिर्णयन् ।
परब्रह्महितं विष्णुं वन्दे वाराहरूपिणम् ॥ २॥
तत्त्वमसीति वक्तारमाविर्भूतं जगत्पतिम् ।
श्रीसद्गुरुं हितं विष्णुं वन्दे वाराहरूपिणम् ॥ ३॥
रसातलगतां भूमिं गजः कमलिनीमिव ।
उद्दधार हि तं विष्णुं वन्दे वाराहरूपिणम् ॥ ४॥
अवधीद्यो हिरण्याक्षं विश्वकण्टकराक्षसम् ।
विश्वपालहितं विष्णुं वन्दे वाराहरूपिणम् ॥ ५॥
धर्मोद्धारावतारोऽयं सज्जनावनहेतुकम् ।
जगत्पतिं हितं विष्णुं वन्दे वाराहरूपिणम् ॥ ६॥
अत्यन्तकरुणासान्द्रं जगदुद्धारकं परम् ।
भवतारं हि तं विष्णुं वन्दे वाराहरूपिणम् ॥ ७॥
सदैवाक्लिष्टकर्माणं जगतस्स्थितिहेतवे ।
भवनौकां हि तं विष्णुं वन्दे वाराहरूपिणम् ॥ ८॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामीमहाराजविरचितं श्रीवराहस्तोत्रं सम्पूर्णम् ।
गणेश मुखी रूद्राक्ष पहने हुए व्यक्ति को मिलती है सभी क्षेत्रों में सफलता एलियन के कंकालों पर मैक्सिको के डॉक्टरों ने किया ये दावा सुबह खाली पेट अमृत है कच्चा लहसुन का सेवन श्रीनगर का ट्यूलिप गार्डन वर्ल्ड बुक ऑफ रिकॉर्ड्स में हुआ दर्ज महिला आरक्षण का श्रेय लेने की भाजपा और कांग्रेस में मची होड़