छोड़कर सामग्री पर जाएँ

श्रीहनुमत्स्तोत्रम् व्यास तीर्थ विरचितम्

टैग्स:
इस ख़बर को शेयर करें:

श्रीहनुमत्स्तोत्रम् व्यास तीर्थ विरचितम् यन्त्रोद्धारक हनूमत्सोत्रम्
नमामि दूतं रामस्य सुखदं च सुरद्रुमम् ।
पीनवृत्तमहाबाहुं सर्वशत्रुनिबर्हणम् ॥ १॥
नानारत्न समायुक्त कुण्डलादि विभूषितम् ।
सर्वदाभीष्टदातारं सतां वै दृढमाहवे ॥ २॥
वासिनं चक्रतीर्थस्य दक्षिण स्थगिरौ सदा ।
तुङ्गाम्भोधित रङ्गस्य वातेन परिशोभिते ॥ ३॥
नानादेशागतैः सद्भिः सेव्यमानं नृपोत्तमैः ।
धूपदीपादिनैवेद्यैः पञ्चखाद्यैश्च शक्तितः ॥ ४॥
भजामि श्रीहनूमन्तं हेमकान्ति समप्रभम् ।
व्यासतीर्थ यतीन्द्रेण पूजितं प्रणिधानतः ॥ ५॥
त्रिवारं यः पठेन्नित्यं स्तोत्रं भक्त्या द्विजोत्तमः ।
वांछितं लभतेऽभीष्टं षण्मा साभ्यन्तरे खलु ॥ ६॥
पुत्रार्थी लभते पुत्रं यशोऽर्थी लभते यशः ।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ ७॥
सर्वथा मास्तु सन्देहो हरिः साक्षी जगत्पतिः ।
यः करोत्यत्र सन्देहं स याति निरयं ध्रुवम् ॥ ८॥
इति श्रीव्यास तीर्थ विरचितम् हनुमत्स्तोत्रं सम्पूर्णम् ।

गणेश मुखी रूद्राक्ष पहने हुए व्यक्ति को मिलती है सभी क्षेत्रों में सफलता एलियन के कंकालों पर मैक्सिको के डॉक्टरों ने किया ये दावा सुबह खाली पेट अमृत है कच्चा लहसुन का सेवन श्रीनगर का ट्यूलिप गार्डन वर्ल्ड बुक ऑफ रिकॉर्ड्स में हुआ दर्ज महिला आरक्षण का श्रेय लेने की भाजपा और कांग्रेस में मची होड़